Declension table of ?cāṭukārin

Deva

MasculineSingularDualPlural
Nominativecāṭukārī cāṭukāriṇau cāṭukāriṇaḥ
Vocativecāṭukārin cāṭukāriṇau cāṭukāriṇaḥ
Accusativecāṭukāriṇam cāṭukāriṇau cāṭukāriṇaḥ
Instrumentalcāṭukāriṇā cāṭukāribhyām cāṭukāribhiḥ
Dativecāṭukāriṇe cāṭukāribhyām cāṭukāribhyaḥ
Ablativecāṭukāriṇaḥ cāṭukāribhyām cāṭukāribhyaḥ
Genitivecāṭukāriṇaḥ cāṭukāriṇoḥ cāṭukāriṇām
Locativecāṭukāriṇi cāṭukāriṇoḥ cāṭukāriṣu

Compound cāṭukāri -

Adverb -cāṭukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria