Declension table of ?cāṣamaya

Deva

MasculineSingularDualPlural
Nominativecāṣamayaḥ cāṣamayau cāṣamayāḥ
Vocativecāṣamaya cāṣamayau cāṣamayāḥ
Accusativecāṣamayam cāṣamayau cāṣamayān
Instrumentalcāṣamayeṇa cāṣamayābhyām cāṣamayaiḥ cāṣamayebhiḥ
Dativecāṣamayāya cāṣamayābhyām cāṣamayebhyaḥ
Ablativecāṣamayāt cāṣamayābhyām cāṣamayebhyaḥ
Genitivecāṣamayasya cāṣamayayoḥ cāṣamayāṇām
Locativecāṣamaye cāṣamayayoḥ cāṣamayeṣu

Compound cāṣamaya -

Adverb -cāṣamayam -cāṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria