Declension table of ?cāṇakīna

Deva

NeuterSingularDualPlural
Nominativecāṇakīnam cāṇakīne cāṇakīnāni
Vocativecāṇakīna cāṇakīne cāṇakīnāni
Accusativecāṇakīnam cāṇakīne cāṇakīnāni
Instrumentalcāṇakīnena cāṇakīnābhyām cāṇakīnaiḥ
Dativecāṇakīnāya cāṇakīnābhyām cāṇakīnebhyaḥ
Ablativecāṇakīnāt cāṇakīnābhyām cāṇakīnebhyaḥ
Genitivecāṇakīnasya cāṇakīnayoḥ cāṇakīnānām
Locativecāṇakīne cāṇakīnayoḥ cāṇakīneṣu

Compound cāṇakīna -

Adverb -cāṇakīnam -cāṇakīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria