Declension table of ?cāṇaka

Deva

MasculineSingularDualPlural
Nominativecāṇakaḥ cāṇakau cāṇakāḥ
Vocativecāṇaka cāṇakau cāṇakāḥ
Accusativecāṇakam cāṇakau cāṇakān
Instrumentalcāṇakena cāṇakābhyām cāṇakaiḥ cāṇakebhiḥ
Dativecāṇakāya cāṇakābhyām cāṇakebhyaḥ
Ablativecāṇakāt cāṇakābhyām cāṇakebhyaḥ
Genitivecāṇakasya cāṇakayoḥ cāṇakānām
Locativecāṇake cāṇakayoḥ cāṇakeṣu

Compound cāṇaka -

Adverb -cāṇakam -cāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria