Declension table of ?cāṇḍikā

Deva

FeminineSingularDualPlural
Nominativecāṇḍikā cāṇḍike cāṇḍikāḥ
Vocativecāṇḍike cāṇḍike cāṇḍikāḥ
Accusativecāṇḍikām cāṇḍike cāṇḍikāḥ
Instrumentalcāṇḍikayā cāṇḍikābhyām cāṇḍikābhiḥ
Dativecāṇḍikāyai cāṇḍikābhyām cāṇḍikābhyaḥ
Ablativecāṇḍikāyāḥ cāṇḍikābhyām cāṇḍikābhyaḥ
Genitivecāṇḍikāyāḥ cāṇḍikayoḥ cāṇḍikānām
Locativecāṇḍikāyām cāṇḍikayoḥ cāṇḍikāsu

Adverb -cāṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria