Declension table of ?caṣālayūpa

Deva

MasculineSingularDualPlural
Nominativecaṣālayūpaḥ caṣālayūpau caṣālayūpāḥ
Vocativecaṣālayūpa caṣālayūpau caṣālayūpāḥ
Accusativecaṣālayūpam caṣālayūpau caṣālayūpān
Instrumentalcaṣālayūpena caṣālayūpābhyām caṣālayūpaiḥ caṣālayūpebhiḥ
Dativecaṣālayūpāya caṣālayūpābhyām caṣālayūpebhyaḥ
Ablativecaṣālayūpāt caṣālayūpābhyām caṣālayūpebhyaḥ
Genitivecaṣālayūpasya caṣālayūpayoḥ caṣālayūpānām
Locativecaṣālayūpe caṣālayūpayoḥ caṣālayūpeṣu

Compound caṣālayūpa -

Adverb -caṣālayūpam -caṣālayūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria