Declension table of ?caṣālavat

Deva

MasculineSingularDualPlural
Nominativecaṣālavān caṣālavantau caṣālavantaḥ
Vocativecaṣālavan caṣālavantau caṣālavantaḥ
Accusativecaṣālavantam caṣālavantau caṣālavataḥ
Instrumentalcaṣālavatā caṣālavadbhyām caṣālavadbhiḥ
Dativecaṣālavate caṣālavadbhyām caṣālavadbhyaḥ
Ablativecaṣālavataḥ caṣālavadbhyām caṣālavadbhyaḥ
Genitivecaṣālavataḥ caṣālavatoḥ caṣālavatām
Locativecaṣālavati caṣālavatoḥ caṣālavatsu

Compound caṣālavat -

Adverb -caṣālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria