Declension table of ?caṇakātmaja

Deva

MasculineSingularDualPlural
Nominativecaṇakātmajaḥ caṇakātmajau caṇakātmajāḥ
Vocativecaṇakātmaja caṇakātmajau caṇakātmajāḥ
Accusativecaṇakātmajam caṇakātmajau caṇakātmajān
Instrumentalcaṇakātmajena caṇakātmajābhyām caṇakātmajaiḥ caṇakātmajebhiḥ
Dativecaṇakātmajāya caṇakātmajābhyām caṇakātmajebhyaḥ
Ablativecaṇakātmajāt caṇakātmajābhyām caṇakātmajebhyaḥ
Genitivecaṇakātmajasya caṇakātmajayoḥ caṇakātmajānām
Locativecaṇakātmaje caṇakātmajayoḥ caṇakātmajeṣu

Compound caṇakātmaja -

Adverb -caṇakātmajam -caṇakātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria