Declension table of ?caṇḍu

Deva

MasculineSingularDualPlural
Nominativecaṇḍuḥ caṇḍū caṇḍavaḥ
Vocativecaṇḍo caṇḍū caṇḍavaḥ
Accusativecaṇḍum caṇḍū caṇḍūn
Instrumentalcaṇḍunā caṇḍubhyām caṇḍubhiḥ
Dativecaṇḍave caṇḍubhyām caṇḍubhyaḥ
Ablativecaṇḍoḥ caṇḍubhyām caṇḍubhyaḥ
Genitivecaṇḍoḥ caṇḍvoḥ caṇḍūnām
Locativecaṇḍau caṇḍvoḥ caṇḍuṣu

Compound caṇḍu -

Adverb -caṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria