Declension table of ?caṇḍikāmahānavamī

Deva

FeminineSingularDualPlural
Nominativecaṇḍikāmahānavamī caṇḍikāmahānavamyau caṇḍikāmahānavamyaḥ
Vocativecaṇḍikāmahānavami caṇḍikāmahānavamyau caṇḍikāmahānavamyaḥ
Accusativecaṇḍikāmahānavamīm caṇḍikāmahānavamyau caṇḍikāmahānavamīḥ
Instrumentalcaṇḍikāmahānavamyā caṇḍikāmahānavamībhyām caṇḍikāmahānavamībhiḥ
Dativecaṇḍikāmahānavamyai caṇḍikāmahānavamībhyām caṇḍikāmahānavamībhyaḥ
Ablativecaṇḍikāmahānavamyāḥ caṇḍikāmahānavamībhyām caṇḍikāmahānavamībhyaḥ
Genitivecaṇḍikāmahānavamyāḥ caṇḍikāmahānavamyoḥ caṇḍikāmahānavamīnām
Locativecaṇḍikāmahānavamyām caṇḍikāmahānavamyoḥ caṇḍikāmahānavamīṣu

Compound caṇḍikāmahānavami - caṇḍikāmahānavamī -

Adverb -caṇḍikāmahānavami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria