Declension table of ?caṇḍikālaya

Deva

MasculineSingularDualPlural
Nominativecaṇḍikālayaḥ caṇḍikālayau caṇḍikālayāḥ
Vocativecaṇḍikālaya caṇḍikālayau caṇḍikālayāḥ
Accusativecaṇḍikālayam caṇḍikālayau caṇḍikālayān
Instrumentalcaṇḍikālayena caṇḍikālayābhyām caṇḍikālayaiḥ caṇḍikālayebhiḥ
Dativecaṇḍikālayāya caṇḍikālayābhyām caṇḍikālayebhyaḥ
Ablativecaṇḍikālayāt caṇḍikālayābhyām caṇḍikālayebhyaḥ
Genitivecaṇḍikālayasya caṇḍikālayayoḥ caṇḍikālayānām
Locativecaṇḍikālaye caṇḍikālayayoḥ caṇḍikālayeṣu

Compound caṇḍikālaya -

Adverb -caṇḍikālayam -caṇḍikālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria