Declension table of ?caṇḍīśvara

Deva

MasculineSingularDualPlural
Nominativecaṇḍīśvaraḥ caṇḍīśvarau caṇḍīśvarāḥ
Vocativecaṇḍīśvara caṇḍīśvarau caṇḍīśvarāḥ
Accusativecaṇḍīśvaram caṇḍīśvarau caṇḍīśvarān
Instrumentalcaṇḍīśvareṇa caṇḍīśvarābhyām caṇḍīśvaraiḥ caṇḍīśvarebhiḥ
Dativecaṇḍīśvarāya caṇḍīśvarābhyām caṇḍīśvarebhyaḥ
Ablativecaṇḍīśvarāt caṇḍīśvarābhyām caṇḍīśvarebhyaḥ
Genitivecaṇḍīśvarasya caṇḍīśvarayoḥ caṇḍīśvarāṇām
Locativecaṇḍīśvare caṇḍīśvarayoḥ caṇḍīśvareṣu

Compound caṇḍīśvara -

Adverb -caṇḍīśvaram -caṇḍīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria