Declension table of ?caṇḍīśatīrtha

Deva

NeuterSingularDualPlural
Nominativecaṇḍīśatīrtham caṇḍīśatīrthe caṇḍīśatīrthāni
Vocativecaṇḍīśatīrtha caṇḍīśatīrthe caṇḍīśatīrthāni
Accusativecaṇḍīśatīrtham caṇḍīśatīrthe caṇḍīśatīrthāni
Instrumentalcaṇḍīśatīrthena caṇḍīśatīrthābhyām caṇḍīśatīrthaiḥ
Dativecaṇḍīśatīrthāya caṇḍīśatīrthābhyām caṇḍīśatīrthebhyaḥ
Ablativecaṇḍīśatīrthāt caṇḍīśatīrthābhyām caṇḍīśatīrthebhyaḥ
Genitivecaṇḍīśatīrthasya caṇḍīśatīrthayoḥ caṇḍīśatīrthānām
Locativecaṇḍīśatīrthe caṇḍīśatīrthayoḥ caṇḍīśatīrtheṣu

Compound caṇḍīśatīrtha -

Adverb -caṇḍīśatīrtham -caṇḍīśatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria