Declension table of ?caṇḍīśapurāṇa

Deva

NeuterSingularDualPlural
Nominativecaṇḍīśapurāṇam caṇḍīśapurāṇe caṇḍīśapurāṇāni
Vocativecaṇḍīśapurāṇa caṇḍīśapurāṇe caṇḍīśapurāṇāni
Accusativecaṇḍīśapurāṇam caṇḍīśapurāṇe caṇḍīśapurāṇāni
Instrumentalcaṇḍīśapurāṇena caṇḍīśapurāṇābhyām caṇḍīśapurāṇaiḥ
Dativecaṇḍīśapurāṇāya caṇḍīśapurāṇābhyām caṇḍīśapurāṇebhyaḥ
Ablativecaṇḍīśapurāṇāt caṇḍīśapurāṇābhyām caṇḍīśapurāṇebhyaḥ
Genitivecaṇḍīśapurāṇasya caṇḍīśapurāṇayoḥ caṇḍīśapurāṇānām
Locativecaṇḍīśapurāṇe caṇḍīśapurāṇayoḥ caṇḍīśapurāṇeṣu

Compound caṇḍīśapurāṇa -

Adverb -caṇḍīśapurāṇam -caṇḍīśapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria