Declension table of ?caṇḍīdevīśarman

Deva

MasculineSingularDualPlural
Nominativecaṇḍīdevīśarmā caṇḍīdevīśarmāṇau caṇḍīdevīśarmāṇaḥ
Vocativecaṇḍīdevīśarman caṇḍīdevīśarmāṇau caṇḍīdevīśarmāṇaḥ
Accusativecaṇḍīdevīśarmāṇam caṇḍīdevīśarmāṇau caṇḍīdevīśarmaṇaḥ
Instrumentalcaṇḍīdevīśarmaṇā caṇḍīdevīśarmabhyām caṇḍīdevīśarmabhiḥ
Dativecaṇḍīdevīśarmaṇe caṇḍīdevīśarmabhyām caṇḍīdevīśarmabhyaḥ
Ablativecaṇḍīdevīśarmaṇaḥ caṇḍīdevīśarmabhyām caṇḍīdevīśarmabhyaḥ
Genitivecaṇḍīdevīśarmaṇaḥ caṇḍīdevīśarmaṇoḥ caṇḍīdevīśarmaṇām
Locativecaṇḍīdevīśarmaṇi caṇḍīdevīśarmaṇoḥ caṇḍīdevīśarmasu

Compound caṇḍīdevīśarma -

Adverb -caṇḍīdevīśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria