Declension table of ?caṇḍavikrama

Deva

NeuterSingularDualPlural
Nominativecaṇḍavikramam caṇḍavikrame caṇḍavikramāṇi
Vocativecaṇḍavikrama caṇḍavikrame caṇḍavikramāṇi
Accusativecaṇḍavikramam caṇḍavikrame caṇḍavikramāṇi
Instrumentalcaṇḍavikrameṇa caṇḍavikramābhyām caṇḍavikramaiḥ
Dativecaṇḍavikramāya caṇḍavikramābhyām caṇḍavikramebhyaḥ
Ablativecaṇḍavikramāt caṇḍavikramābhyām caṇḍavikramebhyaḥ
Genitivecaṇḍavikramasya caṇḍavikramayoḥ caṇḍavikramāṇām
Locativecaṇḍavikrame caṇḍavikramayoḥ caṇḍavikrameṣu

Compound caṇḍavikrama -

Adverb -caṇḍavikramam -caṇḍavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria