Declension table of ?caṇḍavṛṣṭiprapāta

Deva

MasculineSingularDualPlural
Nominativecaṇḍavṛṣṭiprapātaḥ caṇḍavṛṣṭiprapātau caṇḍavṛṣṭiprapātāḥ
Vocativecaṇḍavṛṣṭiprapāta caṇḍavṛṣṭiprapātau caṇḍavṛṣṭiprapātāḥ
Accusativecaṇḍavṛṣṭiprapātam caṇḍavṛṣṭiprapātau caṇḍavṛṣṭiprapātān
Instrumentalcaṇḍavṛṣṭiprapātena caṇḍavṛṣṭiprapātābhyām caṇḍavṛṣṭiprapātaiḥ caṇḍavṛṣṭiprapātebhiḥ
Dativecaṇḍavṛṣṭiprapātāya caṇḍavṛṣṭiprapātābhyām caṇḍavṛṣṭiprapātebhyaḥ
Ablativecaṇḍavṛṣṭiprapātāt caṇḍavṛṣṭiprapātābhyām caṇḍavṛṣṭiprapātebhyaḥ
Genitivecaṇḍavṛṣṭiprapātasya caṇḍavṛṣṭiprapātayoḥ caṇḍavṛṣṭiprapātānām
Locativecaṇḍavṛṣṭiprapāte caṇḍavṛṣṭiprapātayoḥ caṇḍavṛṣṭiprapāteṣu

Compound caṇḍavṛṣṭiprapāta -

Adverb -caṇḍavṛṣṭiprapātam -caṇḍavṛṣṭiprapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria