Declension table of ?caṇḍatva

Deva

NeuterSingularDualPlural
Nominativecaṇḍatvam caṇḍatve caṇḍatvāni
Vocativecaṇḍatva caṇḍatve caṇḍatvāni
Accusativecaṇḍatvam caṇḍatve caṇḍatvāni
Instrumentalcaṇḍatvena caṇḍatvābhyām caṇḍatvaiḥ
Dativecaṇḍatvāya caṇḍatvābhyām caṇḍatvebhyaḥ
Ablativecaṇḍatvāt caṇḍatvābhyām caṇḍatvebhyaḥ
Genitivecaṇḍatvasya caṇḍatvayoḥ caṇḍatvānām
Locativecaṇḍatve caṇḍatvayoḥ caṇḍatveṣu

Compound caṇḍatva -

Adverb -caṇḍatvam -caṇḍatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria