Declension table of ?caṇḍabhujaṅga

Deva

MasculineSingularDualPlural
Nominativecaṇḍabhujaṅgaḥ caṇḍabhujaṅgau caṇḍabhujaṅgāḥ
Vocativecaṇḍabhujaṅga caṇḍabhujaṅgau caṇḍabhujaṅgāḥ
Accusativecaṇḍabhujaṅgam caṇḍabhujaṅgau caṇḍabhujaṅgān
Instrumentalcaṇḍabhujaṅgena caṇḍabhujaṅgābhyām caṇḍabhujaṅgaiḥ caṇḍabhujaṅgebhiḥ
Dativecaṇḍabhujaṅgāya caṇḍabhujaṅgābhyām caṇḍabhujaṅgebhyaḥ
Ablativecaṇḍabhujaṅgāt caṇḍabhujaṅgābhyām caṇḍabhujaṅgebhyaḥ
Genitivecaṇḍabhujaṅgasya caṇḍabhujaṅgayoḥ caṇḍabhujaṅgānām
Locativecaṇḍabhujaṅge caṇḍabhujaṅgayoḥ caṇḍabhujaṅgeṣu

Compound caṇḍabhujaṅga -

Adverb -caṇḍabhujaṅgam -caṇḍabhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria