Declension table of ?caṇḍālikā

Deva

FeminineSingularDualPlural
Nominativecaṇḍālikā caṇḍālike caṇḍālikāḥ
Vocativecaṇḍālike caṇḍālike caṇḍālikāḥ
Accusativecaṇḍālikām caṇḍālike caṇḍālikāḥ
Instrumentalcaṇḍālikayā caṇḍālikābhyām caṇḍālikābhiḥ
Dativecaṇḍālikāyai caṇḍālikābhyām caṇḍālikābhyaḥ
Ablativecaṇḍālikāyāḥ caṇḍālikābhyām caṇḍālikābhyaḥ
Genitivecaṇḍālikāyāḥ caṇḍālikayoḥ caṇḍālikānām
Locativecaṇḍālikāyām caṇḍālikayoḥ caṇḍālikāsu

Adverb -caṇḍālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria