Declension table of ?caṇḍāṃśu

Deva

MasculineSingularDualPlural
Nominativecaṇḍāṃśuḥ caṇḍāṃśū caṇḍāṃśavaḥ
Vocativecaṇḍāṃśo caṇḍāṃśū caṇḍāṃśavaḥ
Accusativecaṇḍāṃśum caṇḍāṃśū caṇḍāṃśūn
Instrumentalcaṇḍāṃśunā caṇḍāṃśubhyām caṇḍāṃśubhiḥ
Dativecaṇḍāṃśave caṇḍāṃśubhyām caṇḍāṃśubhyaḥ
Ablativecaṇḍāṃśoḥ caṇḍāṃśubhyām caṇḍāṃśubhyaḥ
Genitivecaṇḍāṃśoḥ caṇḍāṃśvoḥ caṇḍāṃśūnām
Locativecaṇḍāṃśau caṇḍāṃśvoḥ caṇḍāṃśuṣu

Compound caṇḍāṃśu -

Adverb -caṇḍāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria