Declension table of ?brahmojjhatā

Deva

FeminineSingularDualPlural
Nominativebrahmojjhatā brahmojjhate brahmojjhatāḥ
Vocativebrahmojjhate brahmojjhate brahmojjhatāḥ
Accusativebrahmojjhatām brahmojjhate brahmojjhatāḥ
Instrumentalbrahmojjhatayā brahmojjhatābhyām brahmojjhatābhiḥ
Dativebrahmojjhatāyai brahmojjhatābhyām brahmojjhatābhyaḥ
Ablativebrahmojjhatāyāḥ brahmojjhatābhyām brahmojjhatābhyaḥ
Genitivebrahmojjhatāyāḥ brahmojjhatayoḥ brahmojjhatānām
Locativebrahmojjhatāyām brahmojjhatayoḥ brahmojjhatāsu

Adverb -brahmojjhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria