Declension table of ?brahmeśvara

Deva

MasculineSingularDualPlural
Nominativebrahmeśvaraḥ brahmeśvarau brahmeśvarāḥ
Vocativebrahmeśvara brahmeśvarau brahmeśvarāḥ
Accusativebrahmeśvaram brahmeśvarau brahmeśvarān
Instrumentalbrahmeśvareṇa brahmeśvarābhyām brahmeśvaraiḥ brahmeśvarebhiḥ
Dativebrahmeśvarāya brahmeśvarābhyām brahmeśvarebhyaḥ
Ablativebrahmeśvarāt brahmeśvarābhyām brahmeśvarebhyaḥ
Genitivebrahmeśvarasya brahmeśvarayoḥ brahmeśvarāṇām
Locativebrahmeśvare brahmeśvarayoḥ brahmeśvareṣu

Compound brahmeśvara -

Adverb -brahmeśvaram -brahmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria