Declension table of ?brahmaśambhu

Deva

MasculineSingularDualPlural
Nominativebrahmaśambhuḥ brahmaśambhū brahmaśambhavaḥ
Vocativebrahmaśambho brahmaśambhū brahmaśambhavaḥ
Accusativebrahmaśambhum brahmaśambhū brahmaśambhūn
Instrumentalbrahmaśambhunā brahmaśambhubhyām brahmaśambhubhiḥ
Dativebrahmaśambhave brahmaśambhubhyām brahmaśambhubhyaḥ
Ablativebrahmaśambhoḥ brahmaśambhubhyām brahmaśambhubhyaḥ
Genitivebrahmaśambhoḥ brahmaśambhvoḥ brahmaśambhūnām
Locativebrahmaśambhau brahmaśambhvoḥ brahmaśambhuṣu

Compound brahmaśambhu -

Adverb -brahmaśambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria