Declension table of ?brahmaśabdavāda

Deva

MasculineSingularDualPlural
Nominativebrahmaśabdavādaḥ brahmaśabdavādau brahmaśabdavādāḥ
Vocativebrahmaśabdavāda brahmaśabdavādau brahmaśabdavādāḥ
Accusativebrahmaśabdavādam brahmaśabdavādau brahmaśabdavādān
Instrumentalbrahmaśabdavādena brahmaśabdavādābhyām brahmaśabdavādaiḥ brahmaśabdavādebhiḥ
Dativebrahmaśabdavādāya brahmaśabdavādābhyām brahmaśabdavādebhyaḥ
Ablativebrahmaśabdavādāt brahmaśabdavādābhyām brahmaśabdavādebhyaḥ
Genitivebrahmaśabdavādasya brahmaśabdavādayoḥ brahmaśabdavādānām
Locativebrahmaśabdavāde brahmaśabdavādayoḥ brahmaśabdavādeṣu

Compound brahmaśabdavāda -

Adverb -brahmaśabdavādam -brahmaśabdavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria