Declension table of ?brahmayūpa

Deva

MasculineSingularDualPlural
Nominativebrahmayūpaḥ brahmayūpau brahmayūpāḥ
Vocativebrahmayūpa brahmayūpau brahmayūpāḥ
Accusativebrahmayūpam brahmayūpau brahmayūpān
Instrumentalbrahmayūpeṇa brahmayūpābhyām brahmayūpaiḥ brahmayūpebhiḥ
Dativebrahmayūpāya brahmayūpābhyām brahmayūpebhyaḥ
Ablativebrahmayūpāt brahmayūpābhyām brahmayūpebhyaḥ
Genitivebrahmayūpasya brahmayūpayoḥ brahmayūpāṇām
Locativebrahmayūpe brahmayūpayoḥ brahmayūpeṣu

Compound brahmayūpa -

Adverb -brahmayūpam -brahmayūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria