Declension table of ?brahmayajñasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebrahmayajñasaṃhitā brahmayajñasaṃhite brahmayajñasaṃhitāḥ
Vocativebrahmayajñasaṃhite brahmayajñasaṃhite brahmayajñasaṃhitāḥ
Accusativebrahmayajñasaṃhitām brahmayajñasaṃhite brahmayajñasaṃhitāḥ
Instrumentalbrahmayajñasaṃhitayā brahmayajñasaṃhitābhyām brahmayajñasaṃhitābhiḥ
Dativebrahmayajñasaṃhitāyai brahmayajñasaṃhitābhyām brahmayajñasaṃhitābhyaḥ
Ablativebrahmayajñasaṃhitāyāḥ brahmayajñasaṃhitābhyām brahmayajñasaṃhitābhyaḥ
Genitivebrahmayajñasaṃhitāyāḥ brahmayajñasaṃhitayoḥ brahmayajñasaṃhitānām
Locativebrahmayajñasaṃhitāyām brahmayajñasaṃhitayoḥ brahmayajñasaṃhitāsu

Adverb -brahmayajñasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria