Declension table of ?brahmaviśeṣacittaparipṛcchā

Deva

FeminineSingularDualPlural
Nominativebrahmaviśeṣacittaparipṛcchā brahmaviśeṣacittaparipṛcche brahmaviśeṣacittaparipṛcchāḥ
Vocativebrahmaviśeṣacittaparipṛcche brahmaviśeṣacittaparipṛcche brahmaviśeṣacittaparipṛcchāḥ
Accusativebrahmaviśeṣacittaparipṛcchām brahmaviśeṣacittaparipṛcche brahmaviśeṣacittaparipṛcchāḥ
Instrumentalbrahmaviśeṣacittaparipṛcchayā brahmaviśeṣacittaparipṛcchābhyām brahmaviśeṣacittaparipṛcchābhiḥ
Dativebrahmaviśeṣacittaparipṛcchāyai brahmaviśeṣacittaparipṛcchābhyām brahmaviśeṣacittaparipṛcchābhyaḥ
Ablativebrahmaviśeṣacittaparipṛcchāyāḥ brahmaviśeṣacittaparipṛcchābhyām brahmaviśeṣacittaparipṛcchābhyaḥ
Genitivebrahmaviśeṣacittaparipṛcchāyāḥ brahmaviśeṣacittaparipṛcchayoḥ brahmaviśeṣacittaparipṛcchānām
Locativebrahmaviśeṣacittaparipṛcchāyām brahmaviśeṣacittaparipṛcchayoḥ brahmaviśeṣacittaparipṛcchāsu

Adverb -brahmaviśeṣacittaparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria