Declension table of brahmavidyopaniṣad

Deva

FeminineSingularDualPlural
Nominativebrahmavidyopaniṣat brahmavidyopaniṣadau brahmavidyopaniṣadaḥ
Vocativebrahmavidyopaniṣat brahmavidyopaniṣadau brahmavidyopaniṣadaḥ
Accusativebrahmavidyopaniṣadam brahmavidyopaniṣadau brahmavidyopaniṣadaḥ
Instrumentalbrahmavidyopaniṣadā brahmavidyopaniṣadbhyām brahmavidyopaniṣadbhiḥ
Dativebrahmavidyopaniṣade brahmavidyopaniṣadbhyām brahmavidyopaniṣadbhyaḥ
Ablativebrahmavidyopaniṣadaḥ brahmavidyopaniṣadbhyām brahmavidyopaniṣadbhyaḥ
Genitivebrahmavidyopaniṣadaḥ brahmavidyopaniṣadoḥ brahmavidyopaniṣadām
Locativebrahmavidyopaniṣadi brahmavidyopaniṣadoḥ brahmavidyopaniṣatsu

Compound brahmavidyopaniṣat -

Adverb -brahmavidyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria