Declension table of ?brahmavidyātīrtha

Deva

MasculineSingularDualPlural
Nominativebrahmavidyātīrthaḥ brahmavidyātīrthau brahmavidyātīrthāḥ
Vocativebrahmavidyātīrtha brahmavidyātīrthau brahmavidyātīrthāḥ
Accusativebrahmavidyātīrtham brahmavidyātīrthau brahmavidyātīrthān
Instrumentalbrahmavidyātīrthena brahmavidyātīrthābhyām brahmavidyātīrthaiḥ brahmavidyātīrthebhiḥ
Dativebrahmavidyātīrthāya brahmavidyātīrthābhyām brahmavidyātīrthebhyaḥ
Ablativebrahmavidyātīrthāt brahmavidyātīrthābhyām brahmavidyātīrthebhyaḥ
Genitivebrahmavidyātīrthasya brahmavidyātīrthayoḥ brahmavidyātīrthānām
Locativebrahmavidyātīrthe brahmavidyātīrthayoḥ brahmavidyātīrtheṣu

Compound brahmavidyātīrtha -

Adverb -brahmavidyātīrtham -brahmavidyātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria