Declension table of ?brahmavidviṣ

Deva

MasculineSingularDualPlural
Nominativebrahmavidviṭ brahmavidviṣau brahmavidviṣaḥ
Vocativebrahmavidviṭ brahmavidviṣau brahmavidviṣaḥ
Accusativebrahmavidviṣam brahmavidviṣau brahmavidviṣaḥ
Instrumentalbrahmavidviṣā brahmavidviḍbhyām brahmavidviḍbhiḥ
Dativebrahmavidviṣe brahmavidviḍbhyām brahmavidviḍbhyaḥ
Ablativebrahmavidviṣaḥ brahmavidviḍbhyām brahmavidviḍbhyaḥ
Genitivebrahmavidviṣaḥ brahmavidviṣoḥ brahmavidviṣām
Locativebrahmavidviṣi brahmavidviṣoḥ brahmavidviṭsu

Compound brahmavidviṭ -

Adverb -brahmavidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria