Declension table of ?brahmavidvas

Deva

MasculineSingularDualPlural
Nominativebrahmavidvān brahmavidvāṃsau brahmavidvāṃsaḥ
Vocativebrahmavidvan brahmavidvāṃsau brahmavidvāṃsaḥ
Accusativebrahmavidvāṃsam brahmavidvāṃsau brahmaviduṣaḥ
Instrumentalbrahmaviduṣā brahmavidvadbhyām brahmavidvadbhiḥ
Dativebrahmaviduṣe brahmavidvadbhyām brahmavidvadbhyaḥ
Ablativebrahmaviduṣaḥ brahmavidvadbhyām brahmavidvadbhyaḥ
Genitivebrahmaviduṣaḥ brahmaviduṣoḥ brahmaviduṣām
Locativebrahmaviduṣi brahmaviduṣoḥ brahmavidvatsu

Compound brahmavidvat -

Adverb -brahmavidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria