Declension table of ?brahmaviṣṇvarkavat

Deva

MasculineSingularDualPlural
Nominativebrahmaviṣṇvarkavān brahmaviṣṇvarkavantau brahmaviṣṇvarkavantaḥ
Vocativebrahmaviṣṇvarkavan brahmaviṣṇvarkavantau brahmaviṣṇvarkavantaḥ
Accusativebrahmaviṣṇvarkavantam brahmaviṣṇvarkavantau brahmaviṣṇvarkavataḥ
Instrumentalbrahmaviṣṇvarkavatā brahmaviṣṇvarkavadbhyām brahmaviṣṇvarkavadbhiḥ
Dativebrahmaviṣṇvarkavate brahmaviṣṇvarkavadbhyām brahmaviṣṇvarkavadbhyaḥ
Ablativebrahmaviṣṇvarkavataḥ brahmaviṣṇvarkavadbhyām brahmaviṣṇvarkavadbhyaḥ
Genitivebrahmaviṣṇvarkavataḥ brahmaviṣṇvarkavatoḥ brahmaviṣṇvarkavatām
Locativebrahmaviṣṇvarkavati brahmaviṣṇvarkavatoḥ brahmaviṣṇvarkavatsu

Compound brahmaviṣṇvarkavat -

Adverb -brahmaviṣṇvarkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria