Declension table of ?brahmavedapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativebrahmavedapariśiṣṭam brahmavedapariśiṣṭe brahmavedapariśiṣṭāni
Vocativebrahmavedapariśiṣṭa brahmavedapariśiṣṭe brahmavedapariśiṣṭāni
Accusativebrahmavedapariśiṣṭam brahmavedapariśiṣṭe brahmavedapariśiṣṭāni
Instrumentalbrahmavedapariśiṣṭena brahmavedapariśiṣṭābhyām brahmavedapariśiṣṭaiḥ
Dativebrahmavedapariśiṣṭāya brahmavedapariśiṣṭābhyām brahmavedapariśiṣṭebhyaḥ
Ablativebrahmavedapariśiṣṭāt brahmavedapariśiṣṭābhyām brahmavedapariśiṣṭebhyaḥ
Genitivebrahmavedapariśiṣṭasya brahmavedapariśiṣṭayoḥ brahmavedapariśiṣṭānām
Locativebrahmavedapariśiṣṭe brahmavedapariśiṣṭayoḥ brahmavedapariśiṣṭeṣu

Compound brahmavedapariśiṣṭa -

Adverb -brahmavedapariśiṣṭam -brahmavedapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria