Declension table of ?brahmavṛtti

Deva

FeminineSingularDualPlural
Nominativebrahmavṛttiḥ brahmavṛttī brahmavṛttayaḥ
Vocativebrahmavṛtte brahmavṛttī brahmavṛttayaḥ
Accusativebrahmavṛttim brahmavṛttī brahmavṛttīḥ
Instrumentalbrahmavṛttyā brahmavṛttibhyām brahmavṛttibhiḥ
Dativebrahmavṛttyai brahmavṛttaye brahmavṛttibhyām brahmavṛttibhyaḥ
Ablativebrahmavṛttyāḥ brahmavṛtteḥ brahmavṛttibhyām brahmavṛttibhyaḥ
Genitivebrahmavṛttyāḥ brahmavṛtteḥ brahmavṛttyoḥ brahmavṛttīnām
Locativebrahmavṛttyām brahmavṛttau brahmavṛttyoḥ brahmavṛttiṣu

Compound brahmavṛtti -

Adverb -brahmavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria