Declension table of ?brahmavṛndā

Deva

FeminineSingularDualPlural
Nominativebrahmavṛndā brahmavṛnde brahmavṛndāḥ
Vocativebrahmavṛnde brahmavṛnde brahmavṛndāḥ
Accusativebrahmavṛndām brahmavṛnde brahmavṛndāḥ
Instrumentalbrahmavṛndayā brahmavṛndābhyām brahmavṛndābhiḥ
Dativebrahmavṛndāyai brahmavṛndābhyām brahmavṛndābhyaḥ
Ablativebrahmavṛndāyāḥ brahmavṛndābhyām brahmavṛndābhyaḥ
Genitivebrahmavṛndāyāḥ brahmavṛndayoḥ brahmavṛndānām
Locativebrahmavṛndāyām brahmavṛndayoḥ brahmavṛndāsu

Adverb -brahmavṛndam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria