Declension table of ?brahmavṛkṣa

Deva

MasculineSingularDualPlural
Nominativebrahmavṛkṣaḥ brahmavṛkṣau brahmavṛkṣāḥ
Vocativebrahmavṛkṣa brahmavṛkṣau brahmavṛkṣāḥ
Accusativebrahmavṛkṣam brahmavṛkṣau brahmavṛkṣān
Instrumentalbrahmavṛkṣeṇa brahmavṛkṣābhyām brahmavṛkṣaiḥ brahmavṛkṣebhiḥ
Dativebrahmavṛkṣāya brahmavṛkṣābhyām brahmavṛkṣebhyaḥ
Ablativebrahmavṛkṣāt brahmavṛkṣābhyām brahmavṛkṣebhyaḥ
Genitivebrahmavṛkṣasya brahmavṛkṣayoḥ brahmavṛkṣāṇām
Locativebrahmavṛkṣe brahmavṛkṣayoḥ brahmavṛkṣeṣu

Compound brahmavṛkṣa -

Adverb -brahmavṛkṣam -brahmavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria