Declension table of ?brahmatulyaṭīkā

Deva

FeminineSingularDualPlural
Nominativebrahmatulyaṭīkā brahmatulyaṭīke brahmatulyaṭīkāḥ
Vocativebrahmatulyaṭīke brahmatulyaṭīke brahmatulyaṭīkāḥ
Accusativebrahmatulyaṭīkām brahmatulyaṭīke brahmatulyaṭīkāḥ
Instrumentalbrahmatulyaṭīkayā brahmatulyaṭīkābhyām brahmatulyaṭīkābhiḥ
Dativebrahmatulyaṭīkāyai brahmatulyaṭīkābhyām brahmatulyaṭīkābhyaḥ
Ablativebrahmatulyaṭīkāyāḥ brahmatulyaṭīkābhyām brahmatulyaṭīkābhyaḥ
Genitivebrahmatulyaṭīkāyāḥ brahmatulyaṭīkayoḥ brahmatulyaṭīkānām
Locativebrahmatulyaṭīkāyām brahmatulyaṭīkayoḥ brahmatulyaṭīkāsu

Adverb -brahmatulyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria