Declension table of ?brahmatuṅga

Deva

MasculineSingularDualPlural
Nominativebrahmatuṅgaḥ brahmatuṅgau brahmatuṅgāḥ
Vocativebrahmatuṅga brahmatuṅgau brahmatuṅgāḥ
Accusativebrahmatuṅgam brahmatuṅgau brahmatuṅgān
Instrumentalbrahmatuṅgena brahmatuṅgābhyām brahmatuṅgaiḥ brahmatuṅgebhiḥ
Dativebrahmatuṅgāya brahmatuṅgābhyām brahmatuṅgebhyaḥ
Ablativebrahmatuṅgāt brahmatuṅgābhyām brahmatuṅgebhyaḥ
Genitivebrahmatuṅgasya brahmatuṅgayoḥ brahmatuṅgānām
Locativebrahmatuṅge brahmatuṅgayoḥ brahmatuṅgeṣu

Compound brahmatuṅga -

Adverb -brahmatuṅgam -brahmatuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria