Declension table of ?brahmatejomaya

Deva

MasculineSingularDualPlural
Nominativebrahmatejomayaḥ brahmatejomayau brahmatejomayāḥ
Vocativebrahmatejomaya brahmatejomayau brahmatejomayāḥ
Accusativebrahmatejomayam brahmatejomayau brahmatejomayān
Instrumentalbrahmatejomayena brahmatejomayābhyām brahmatejomayaiḥ brahmatejomayebhiḥ
Dativebrahmatejomayāya brahmatejomayābhyām brahmatejomayebhyaḥ
Ablativebrahmatejomayāt brahmatejomayābhyām brahmatejomayebhyaḥ
Genitivebrahmatejomayasya brahmatejomayayoḥ brahmatejomayānām
Locativebrahmatejomaye brahmatejomayayoḥ brahmatejomayeṣu

Compound brahmatejomaya -

Adverb -brahmatejomayam -brahmatejomayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria