Declension table of ?brahmasūtrabhāṣyasāra

Deva

MasculineSingularDualPlural
Nominativebrahmasūtrabhāṣyasāraḥ brahmasūtrabhāṣyasārau brahmasūtrabhāṣyasārāḥ
Vocativebrahmasūtrabhāṣyasāra brahmasūtrabhāṣyasārau brahmasūtrabhāṣyasārāḥ
Accusativebrahmasūtrabhāṣyasāram brahmasūtrabhāṣyasārau brahmasūtrabhāṣyasārān
Instrumentalbrahmasūtrabhāṣyasāreṇa brahmasūtrabhāṣyasārābhyām brahmasūtrabhāṣyasāraiḥ brahmasūtrabhāṣyasārebhiḥ
Dativebrahmasūtrabhāṣyasārāya brahmasūtrabhāṣyasārābhyām brahmasūtrabhāṣyasārebhyaḥ
Ablativebrahmasūtrabhāṣyasārāt brahmasūtrabhāṣyasārābhyām brahmasūtrabhāṣyasārebhyaḥ
Genitivebrahmasūtrabhāṣyasārasya brahmasūtrabhāṣyasārayoḥ brahmasūtrabhāṣyasārāṇām
Locativebrahmasūtrabhāṣyasāre brahmasūtrabhāṣyasārayoḥ brahmasūtrabhāṣyasāreṣu

Compound brahmasūtrabhāṣyasāra -

Adverb -brahmasūtrabhāṣyasāram -brahmasūtrabhāṣyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria