Declension table of ?brahmasūtrārthamaṇimālā

Deva

FeminineSingularDualPlural
Nominativebrahmasūtrārthamaṇimālā brahmasūtrārthamaṇimāle brahmasūtrārthamaṇimālāḥ
Vocativebrahmasūtrārthamaṇimāle brahmasūtrārthamaṇimāle brahmasūtrārthamaṇimālāḥ
Accusativebrahmasūtrārthamaṇimālām brahmasūtrārthamaṇimāle brahmasūtrārthamaṇimālāḥ
Instrumentalbrahmasūtrārthamaṇimālayā brahmasūtrārthamaṇimālābhyām brahmasūtrārthamaṇimālābhiḥ
Dativebrahmasūtrārthamaṇimālāyai brahmasūtrārthamaṇimālābhyām brahmasūtrārthamaṇimālābhyaḥ
Ablativebrahmasūtrārthamaṇimālāyāḥ brahmasūtrārthamaṇimālābhyām brahmasūtrārthamaṇimālābhyaḥ
Genitivebrahmasūtrārthamaṇimālāyāḥ brahmasūtrārthamaṇimālayoḥ brahmasūtrārthamaṇimālānām
Locativebrahmasūtrārthamaṇimālāyām brahmasūtrārthamaṇimālayoḥ brahmasūtrārthamaṇimālāsu

Adverb -brahmasūtrārthamaṇimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria