Declension table of ?brahmasūtrānubhāṣya

Deva

NeuterSingularDualPlural
Nominativebrahmasūtrānubhāṣyam brahmasūtrānubhāṣye brahmasūtrānubhāṣyāṇi
Vocativebrahmasūtrānubhāṣya brahmasūtrānubhāṣye brahmasūtrānubhāṣyāṇi
Accusativebrahmasūtrānubhāṣyam brahmasūtrānubhāṣye brahmasūtrānubhāṣyāṇi
Instrumentalbrahmasūtrānubhāṣyeṇa brahmasūtrānubhāṣyābhyām brahmasūtrānubhāṣyaiḥ
Dativebrahmasūtrānubhāṣyāya brahmasūtrānubhāṣyābhyām brahmasūtrānubhāṣyebhyaḥ
Ablativebrahmasūtrānubhāṣyāt brahmasūtrānubhāṣyābhyām brahmasūtrānubhāṣyebhyaḥ
Genitivebrahmasūtrānubhāṣyasya brahmasūtrānubhāṣyayoḥ brahmasūtrānubhāṣyāṇām
Locativebrahmasūtrānubhāṣye brahmasūtrānubhāṣyayoḥ brahmasūtrānubhāṣyeṣu

Compound brahmasūtrānubhāṣya -

Adverb -brahmasūtrānubhāṣyam -brahmasūtrānubhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria