Declension table of ?brahmasūnu

Deva

MasculineSingularDualPlural
Nominativebrahmasūnuḥ brahmasūnū brahmasūnavaḥ
Vocativebrahmasūno brahmasūnū brahmasūnavaḥ
Accusativebrahmasūnum brahmasūnū brahmasūnūn
Instrumentalbrahmasūnunā brahmasūnubhyām brahmasūnubhiḥ
Dativebrahmasūnave brahmasūnubhyām brahmasūnubhyaḥ
Ablativebrahmasūnoḥ brahmasūnubhyām brahmasūnubhyaḥ
Genitivebrahmasūnoḥ brahmasūnvoḥ brahmasūnūnām
Locativebrahmasūnau brahmasūnvoḥ brahmasūnuṣu

Compound brahmasūnu -

Adverb -brahmasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria