Declension table of brahmasthāna

Deva

MasculineSingularDualPlural
Nominativebrahmasthānaḥ brahmasthānau brahmasthānāḥ
Vocativebrahmasthāna brahmasthānau brahmasthānāḥ
Accusativebrahmasthānam brahmasthānau brahmasthānān
Instrumentalbrahmasthānena brahmasthānābhyām brahmasthānaiḥ brahmasthānebhiḥ
Dativebrahmasthānāya brahmasthānābhyām brahmasthānebhyaḥ
Ablativebrahmasthānāt brahmasthānābhyām brahmasthānebhyaḥ
Genitivebrahmasthānasya brahmasthānayoḥ brahmasthānānām
Locativebrahmasthāne brahmasthānayoḥ brahmasthāneṣu

Compound brahmasthāna -

Adverb -brahmasthānam -brahmasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria