Declension table of ?brahmasiddhivyākhyāratna

Deva

NeuterSingularDualPlural
Nominativebrahmasiddhivyākhyāratnam brahmasiddhivyākhyāratne brahmasiddhivyākhyāratnāni
Vocativebrahmasiddhivyākhyāratna brahmasiddhivyākhyāratne brahmasiddhivyākhyāratnāni
Accusativebrahmasiddhivyākhyāratnam brahmasiddhivyākhyāratne brahmasiddhivyākhyāratnāni
Instrumentalbrahmasiddhivyākhyāratnena brahmasiddhivyākhyāratnābhyām brahmasiddhivyākhyāratnaiḥ
Dativebrahmasiddhivyākhyāratnāya brahmasiddhivyākhyāratnābhyām brahmasiddhivyākhyāratnebhyaḥ
Ablativebrahmasiddhivyākhyāratnāt brahmasiddhivyākhyāratnābhyām brahmasiddhivyākhyāratnebhyaḥ
Genitivebrahmasiddhivyākhyāratnasya brahmasiddhivyākhyāratnayoḥ brahmasiddhivyākhyāratnānām
Locativebrahmasiddhivyākhyāratne brahmasiddhivyākhyāratnayoḥ brahmasiddhivyākhyāratneṣu

Compound brahmasiddhivyākhyāratna -

Adverb -brahmasiddhivyākhyāratnam -brahmasiddhivyākhyāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria