Declension table of ?brahmasātkṛtā

Deva

FeminineSingularDualPlural
Nominativebrahmasātkṛtā brahmasātkṛte brahmasātkṛtāḥ
Vocativebrahmasātkṛte brahmasātkṛte brahmasātkṛtāḥ
Accusativebrahmasātkṛtām brahmasātkṛte brahmasātkṛtāḥ
Instrumentalbrahmasātkṛtayā brahmasātkṛtābhyām brahmasātkṛtābhiḥ
Dativebrahmasātkṛtāyai brahmasātkṛtābhyām brahmasātkṛtābhyaḥ
Ablativebrahmasātkṛtāyāḥ brahmasātkṛtābhyām brahmasātkṛtābhyaḥ
Genitivebrahmasātkṛtāyāḥ brahmasātkṛtayoḥ brahmasātkṛtānām
Locativebrahmasātkṛtāyām brahmasātkṛtayoḥ brahmasātkṛtāsu

Adverb -brahmasātkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria