Declension table of ?brahmasāgara

Deva

MasculineSingularDualPlural
Nominativebrahmasāgaraḥ brahmasāgarau brahmasāgarāḥ
Vocativebrahmasāgara brahmasāgarau brahmasāgarāḥ
Accusativebrahmasāgaram brahmasāgarau brahmasāgarān
Instrumentalbrahmasāgareṇa brahmasāgarābhyām brahmasāgaraiḥ brahmasāgarebhiḥ
Dativebrahmasāgarāya brahmasāgarābhyām brahmasāgarebhyaḥ
Ablativebrahmasāgarāt brahmasāgarābhyām brahmasāgarebhyaḥ
Genitivebrahmasāgarasya brahmasāgarayoḥ brahmasāgarāṇām
Locativebrahmasāgare brahmasāgarayoḥ brahmasāgareṣu

Compound brahmasāgara -

Adverb -brahmasāgaram -brahmasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria