Declension table of ?brahmasaṃsthā

Deva

FeminineSingularDualPlural
Nominativebrahmasaṃsthā brahmasaṃsthe brahmasaṃsthāḥ
Vocativebrahmasaṃsthe brahmasaṃsthe brahmasaṃsthāḥ
Accusativebrahmasaṃsthām brahmasaṃsthe brahmasaṃsthāḥ
Instrumentalbrahmasaṃsthayā brahmasaṃsthābhyām brahmasaṃsthābhiḥ
Dativebrahmasaṃsthāyai brahmasaṃsthābhyām brahmasaṃsthābhyaḥ
Ablativebrahmasaṃsthāyāḥ brahmasaṃsthābhyām brahmasaṃsthābhyaḥ
Genitivebrahmasaṃsthāyāḥ brahmasaṃsthayoḥ brahmasaṃsthānām
Locativebrahmasaṃsthāyām brahmasaṃsthayoḥ brahmasaṃsthāsu

Adverb -brahmasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria