Declension table of ?brahmasaṃstha

Deva

MasculineSingularDualPlural
Nominativebrahmasaṃsthaḥ brahmasaṃsthau brahmasaṃsthāḥ
Vocativebrahmasaṃstha brahmasaṃsthau brahmasaṃsthāḥ
Accusativebrahmasaṃstham brahmasaṃsthau brahmasaṃsthān
Instrumentalbrahmasaṃsthena brahmasaṃsthābhyām brahmasaṃsthaiḥ brahmasaṃsthebhiḥ
Dativebrahmasaṃsthāya brahmasaṃsthābhyām brahmasaṃsthebhyaḥ
Ablativebrahmasaṃsthāt brahmasaṃsthābhyām brahmasaṃsthebhyaḥ
Genitivebrahmasaṃsthasya brahmasaṃsthayoḥ brahmasaṃsthānām
Locativebrahmasaṃsthe brahmasaṃsthayoḥ brahmasaṃstheṣu

Compound brahmasaṃstha -

Adverb -brahmasaṃstham -brahmasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria